Declension table of ?somayāgakārikā

Deva

FeminineSingularDualPlural
Nominativesomayāgakārikā somayāgakārike somayāgakārikāḥ
Vocativesomayāgakārike somayāgakārike somayāgakārikāḥ
Accusativesomayāgakārikām somayāgakārike somayāgakārikāḥ
Instrumentalsomayāgakārikayā somayāgakārikābhyām somayāgakārikābhiḥ
Dativesomayāgakārikāyai somayāgakārikābhyām somayāgakārikābhyaḥ
Ablativesomayāgakārikāyāḥ somayāgakārikābhyām somayāgakārikābhyaḥ
Genitivesomayāgakārikāyāḥ somayāgakārikayoḥ somayāgakārikāṇām
Locativesomayāgakārikāyām somayāgakārikayoḥ somayāgakārikāsu

Adverb -somayāgakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria