Declension table of ?soḍhavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | soḍhavatā | soḍhavate | soḍhavatāḥ |
Vocative | soḍhavate | soḍhavate | soḍhavatāḥ |
Accusative | soḍhavatām | soḍhavate | soḍhavatāḥ |
Instrumental | soḍhavatayā | soḍhavatābhyām | soḍhavatābhiḥ |
Dative | soḍhavatāyai | soḍhavatābhyām | soḍhavatābhyaḥ |
Ablative | soḍhavatāyāḥ | soḍhavatābhyām | soḍhavatābhyaḥ |
Genitive | soḍhavatāyāḥ | soḍhavatayoḥ | soḍhavatānām |
Locative | soḍhavatāyām | soḍhavatayoḥ | soḍhavatāsu |