Declension table of ?siddhasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativesiddhasaṅkalpā siddhasaṅkalpe siddhasaṅkalpāḥ
Vocativesiddhasaṅkalpe siddhasaṅkalpe siddhasaṅkalpāḥ
Accusativesiddhasaṅkalpām siddhasaṅkalpe siddhasaṅkalpāḥ
Instrumentalsiddhasaṅkalpayā siddhasaṅkalpābhyām siddhasaṅkalpābhiḥ
Dativesiddhasaṅkalpāyai siddhasaṅkalpābhyām siddhasaṅkalpābhyaḥ
Ablativesiddhasaṅkalpāyāḥ siddhasaṅkalpābhyām siddhasaṅkalpābhyaḥ
Genitivesiddhasaṅkalpāyāḥ siddhasaṅkalpayoḥ siddhasaṅkalpānām
Locativesiddhasaṅkalpāyām siddhasaṅkalpayoḥ siddhasaṅkalpāsu

Adverb -siddhasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria