Declension table of ?siddhāntatari

Deva

FeminineSingularDualPlural
Nominativesiddhāntatariḥ siddhāntatarī siddhāntatarayaḥ
Vocativesiddhāntatare siddhāntatarī siddhāntatarayaḥ
Accusativesiddhāntatarim siddhāntatarī siddhāntatarīḥ
Instrumentalsiddhāntataryā siddhāntataribhyām siddhāntataribhiḥ
Dativesiddhāntataryai siddhāntataraye siddhāntataribhyām siddhāntataribhyaḥ
Ablativesiddhāntataryāḥ siddhāntatareḥ siddhāntataribhyām siddhāntataribhyaḥ
Genitivesiddhāntataryāḥ siddhāntatareḥ siddhāntataryoḥ siddhāntatarīṇām
Locativesiddhāntataryām siddhāntatarau siddhāntataryoḥ siddhāntatariṣu

Compound siddhāntatari -

Adverb -siddhāntatari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria