Declension table of ?senāparicchadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | senāparicchadā | senāparicchade | senāparicchadāḥ |
Vocative | senāparicchade | senāparicchade | senāparicchadāḥ |
Accusative | senāparicchadām | senāparicchade | senāparicchadāḥ |
Instrumental | senāparicchadayā | senāparicchadābhyām | senāparicchadābhiḥ |
Dative | senāparicchadāyai | senāparicchadābhyām | senāparicchadābhyaḥ |
Ablative | senāparicchadāyāḥ | senāparicchadābhyām | senāparicchadābhyaḥ |
Genitive | senāparicchadāyāḥ | senāparicchadayoḥ | senāparicchadānām |
Locative | senāparicchadāyām | senāparicchadayoḥ | senāparicchadāsu |