Declension table of ?senānibhogīnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | senānibhogīnā | senānibhogīne | senānibhogīnāḥ |
Vocative | senānibhogīne | senānibhogīne | senānibhogīnāḥ |
Accusative | senānibhogīnām | senānibhogīne | senānibhogīnāḥ |
Instrumental | senānibhogīnayā | senānibhogīnābhyām | senānibhogīnābhiḥ |
Dative | senānibhogīnāyai | senānibhogīnābhyām | senānibhogīnābhyaḥ |
Ablative | senānibhogīnāyāḥ | senānibhogīnābhyām | senānibhogīnābhyaḥ |
Genitive | senānibhogīnāyāḥ | senānibhogīnayoḥ | senānibhogīnānām |
Locative | senānibhogīnāyām | senānibhogīnayoḥ | senānibhogīnāsu |