Declension table of ?satsaṅgatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | satsaṅgatiḥ | satsaṅgatī | satsaṅgatayaḥ |
Vocative | satsaṅgate | satsaṅgatī | satsaṅgatayaḥ |
Accusative | satsaṅgatim | satsaṅgatī | satsaṅgatīḥ |
Instrumental | satsaṅgatyā | satsaṅgatibhyām | satsaṅgatibhiḥ |
Dative | satsaṅgatyai satsaṅgataye | satsaṅgatibhyām | satsaṅgatibhyaḥ |
Ablative | satsaṅgatyāḥ satsaṅgateḥ | satsaṅgatibhyām | satsaṅgatibhyaḥ |
Genitive | satsaṅgatyāḥ satsaṅgateḥ | satsaṅgatyoḥ | satsaṅgatīnām |
Locative | satsaṅgatyām satsaṅgatau | satsaṅgatyoḥ | satsaṅgatiṣu |