Declension table of ?sarvānubhūtiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvānubhūtiḥ | sarvānubhūtī | sarvānubhūtayaḥ |
Vocative | sarvānubhūte | sarvānubhūtī | sarvānubhūtayaḥ |
Accusative | sarvānubhūtim | sarvānubhūtī | sarvānubhūtīḥ |
Instrumental | sarvānubhūtyā | sarvānubhūtibhyām | sarvānubhūtibhiḥ |
Dative | sarvānubhūtyai sarvānubhūtaye | sarvānubhūtibhyām | sarvānubhūtibhyaḥ |
Ablative | sarvānubhūtyāḥ sarvānubhūteḥ | sarvānubhūtibhyām | sarvānubhūtibhyaḥ |
Genitive | sarvānubhūtyāḥ sarvānubhūteḥ | sarvānubhūtyoḥ | sarvānubhūtīnām |
Locative | sarvānubhūtyām sarvānubhūtau | sarvānubhūtyoḥ | sarvānubhūtiṣu |