Declension table of ?saptaviṃśakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptaviṃśakā | saptaviṃśake | saptaviṃśakāḥ |
Vocative | saptaviṃśake | saptaviṃśake | saptaviṃśakāḥ |
Accusative | saptaviṃśakām | saptaviṃśake | saptaviṃśakāḥ |
Instrumental | saptaviṃśakayā | saptaviṃśakābhyām | saptaviṃśakābhiḥ |
Dative | saptaviṃśakāyai | saptaviṃśakābhyām | saptaviṃśakābhyaḥ |
Ablative | saptaviṃśakāyāḥ | saptaviṃśakābhyām | saptaviṃśakābhyaḥ |
Genitive | saptaviṃśakāyāḥ | saptaviṃśakayoḥ | saptaviṃśakānām |
Locative | saptaviṃśakāyām | saptaviṃśakayoḥ | saptaviṃśakāsu |