Declension table of ?saptamāṣṭamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptamāṣṭamā | saptamāṣṭame | saptamāṣṭamāḥ |
Vocative | saptamāṣṭame | saptamāṣṭame | saptamāṣṭamāḥ |
Accusative | saptamāṣṭamām | saptamāṣṭame | saptamāṣṭamāḥ |
Instrumental | saptamāṣṭamayā | saptamāṣṭamābhyām | saptamāṣṭamābhiḥ |
Dative | saptamāṣṭamāyai | saptamāṣṭamābhyām | saptamāṣṭamābhyaḥ |
Ablative | saptamāṣṭamāyāḥ | saptamāṣṭamābhyām | saptamāṣṭamābhyaḥ |
Genitive | saptamāṣṭamāyāḥ | saptamāṣṭamayoḥ | saptamāṣṭamānām |
Locative | saptamāṣṭamāyām | saptamāṣṭamayoḥ | saptamāṣṭamāsu |