Declension table of ?saptadvīpavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadvīpavatī | saptadvīpavatyau | saptadvīpavatyaḥ |
Vocative | saptadvīpavati | saptadvīpavatyau | saptadvīpavatyaḥ |
Accusative | saptadvīpavatīm | saptadvīpavatyau | saptadvīpavatīḥ |
Instrumental | saptadvīpavatyā | saptadvīpavatībhyām | saptadvīpavatībhiḥ |
Dative | saptadvīpavatyai | saptadvīpavatībhyām | saptadvīpavatībhyaḥ |
Ablative | saptadvīpavatyāḥ | saptadvīpavatībhyām | saptadvīpavatībhyaḥ |
Genitive | saptadvīpavatyāḥ | saptadvīpavatyoḥ | saptadvīpavatīnām |
Locative | saptadvīpavatyām | saptadvīpavatyoḥ | saptadvīpavatīṣu |