Declension table of ?saptadvīpavatī

Deva

FeminineSingularDualPlural
Nominativesaptadvīpavatī saptadvīpavatyau saptadvīpavatyaḥ
Vocativesaptadvīpavati saptadvīpavatyau saptadvīpavatyaḥ
Accusativesaptadvīpavatīm saptadvīpavatyau saptadvīpavatīḥ
Instrumentalsaptadvīpavatyā saptadvīpavatībhyām saptadvīpavatībhiḥ
Dativesaptadvīpavatyai saptadvīpavatībhyām saptadvīpavatībhyaḥ
Ablativesaptadvīpavatyāḥ saptadvīpavatībhyām saptadvīpavatībhyaḥ
Genitivesaptadvīpavatyāḥ saptadvīpavatyoḥ saptadvīpavatīnām
Locativesaptadvīpavatyām saptadvīpavatyoḥ saptadvīpavatīṣu

Compound saptadvīpavati - saptadvīpavatī -

Adverb -saptadvīpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria