Declension table of ?saptadhātukāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadhātukā | saptadhātuke | saptadhātukāḥ |
Vocative | saptadhātuke | saptadhātuke | saptadhātukāḥ |
Accusative | saptadhātukām | saptadhātuke | saptadhātukāḥ |
Instrumental | saptadhātukayā | saptadhātukābhyām | saptadhātukābhiḥ |
Dative | saptadhātukāyai | saptadhātukābhyām | saptadhātukābhyaḥ |
Ablative | saptadhātukāyāḥ | saptadhātukābhyām | saptadhātukābhyaḥ |
Genitive | saptadhātukāyāḥ | saptadhātukayoḥ | saptadhātukānām |
Locative | saptadhātukāyām | saptadhātukayoḥ | saptadhātukāsu |