Declension table of ?saptadaśakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptadaśakā | saptadaśake | saptadaśakāḥ |
Vocative | saptadaśake | saptadaśake | saptadaśakāḥ |
Accusative | saptadaśakām | saptadaśake | saptadaśakāḥ |
Instrumental | saptadaśakayā | saptadaśakābhyām | saptadaśakābhiḥ |
Dative | saptadaśakāyai | saptadaśakābhyām | saptadaśakābhyaḥ |
Ablative | saptadaśakāyāḥ | saptadaśakābhyām | saptadaśakābhyaḥ |
Genitive | saptadaśakāyāḥ | saptadaśakayoḥ | saptadaśakānām |
Locative | saptadaśakāyām | saptadaśakayoḥ | saptadaśakāsu |