Declension table of ?santikā

Deva

FeminineSingularDualPlural
Nominativesantikā santike santikāḥ
Vocativesantike santike santikāḥ
Accusativesantikām santike santikāḥ
Instrumentalsantikayā santikābhyām santikābhiḥ
Dativesantikāyai santikābhyām santikābhyaḥ
Ablativesantikāyāḥ santikābhyām santikābhyaḥ
Genitivesantikāyāḥ santikayoḥ santikānām
Locativesantikāyām santikayoḥ santikāsu

Adverb -santikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria