Declension table of ?saniṣṭhīvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saniṣṭhīvā | saniṣṭhīve | saniṣṭhīvāḥ |
Vocative | saniṣṭhīve | saniṣṭhīve | saniṣṭhīvāḥ |
Accusative | saniṣṭhīvām | saniṣṭhīve | saniṣṭhīvāḥ |
Instrumental | saniṣṭhīvayā | saniṣṭhīvābhyām | saniṣṭhīvābhiḥ |
Dative | saniṣṭhīvāyai | saniṣṭhīvābhyām | saniṣṭhīvābhyaḥ |
Ablative | saniṣṭhīvāyāḥ | saniṣṭhīvābhyām | saniṣṭhīvābhyaḥ |
Genitive | saniṣṭhīvāyāḥ | saniṣṭhīvayoḥ | saniṣṭhīvānām |
Locative | saniṣṭhīvāyām | saniṣṭhīvayoḥ | saniṣṭhīvāsu |