Declension table of ?samutthāpyā

Deva

FeminineSingularDualPlural
Nominativesamutthāpyā samutthāpye samutthāpyāḥ
Vocativesamutthāpye samutthāpye samutthāpyāḥ
Accusativesamutthāpyām samutthāpye samutthāpyāḥ
Instrumentalsamutthāpyayā samutthāpyābhyām samutthāpyābhiḥ
Dativesamutthāpyāyai samutthāpyābhyām samutthāpyābhyaḥ
Ablativesamutthāpyāyāḥ samutthāpyābhyām samutthāpyābhyaḥ
Genitivesamutthāpyāyāḥ samutthāpyayoḥ samutthāpyānām
Locativesamutthāpyāyām samutthāpyayoḥ samutthāpyāsu

Adverb -samutthāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria