Declension table of ?samukṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samukṣitā | samukṣite | samukṣitāḥ |
Vocative | samukṣite | samukṣite | samukṣitāḥ |
Accusative | samukṣitām | samukṣite | samukṣitāḥ |
Instrumental | samukṣitayā | samukṣitābhyām | samukṣitābhiḥ |
Dative | samukṣitāyai | samukṣitābhyām | samukṣitābhyaḥ |
Ablative | samukṣitāyāḥ | samukṣitābhyām | samukṣitābhyaḥ |
Genitive | samukṣitāyāḥ | samukṣitayoḥ | samukṣitānām |
Locative | samukṣitāyām | samukṣitayoḥ | samukṣitāsu |