Declension table of ?samudvignā

Deva

FeminineSingularDualPlural
Nominativesamudvignā samudvigne samudvignāḥ
Vocativesamudvigne samudvigne samudvignāḥ
Accusativesamudvignām samudvigne samudvignāḥ
Instrumentalsamudvignayā samudvignābhyām samudvignābhiḥ
Dativesamudvignāyai samudvignābhyām samudvignābhyaḥ
Ablativesamudvignāyāḥ samudvignābhyām samudvignābhyaḥ
Genitivesamudvignāyāḥ samudvignayoḥ samudvignānām
Locativesamudvignāyām samudvignayoḥ samudvignāsu

Adverb -samudvignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria