Declension table of ?samuddhatalāṅgūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samuddhatalāṅgūlā | samuddhatalāṅgūle | samuddhatalāṅgūlāḥ |
Vocative | samuddhatalāṅgūle | samuddhatalāṅgūle | samuddhatalāṅgūlāḥ |
Accusative | samuddhatalāṅgūlām | samuddhatalāṅgūle | samuddhatalāṅgūlāḥ |
Instrumental | samuddhatalāṅgūlayā | samuddhatalāṅgūlābhyām | samuddhatalāṅgūlābhiḥ |
Dative | samuddhatalāṅgūlāyai | samuddhatalāṅgūlābhyām | samuddhatalāṅgūlābhyaḥ |
Ablative | samuddhatalāṅgūlāyāḥ | samuddhatalāṅgūlābhyām | samuddhatalāṅgūlābhyaḥ |
Genitive | samuddhatalāṅgūlāyāḥ | samuddhatalāṅgūlayoḥ | samuddhatalāṅgūlānām |
Locative | samuddhatalāṅgūlāyām | samuddhatalāṅgūlayoḥ | samuddhatalāṅgūlāsu |