Declension table of ?samuccitīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samuccitīkṛtā | samuccitīkṛte | samuccitīkṛtāḥ |
Vocative | samuccitīkṛte | samuccitīkṛte | samuccitīkṛtāḥ |
Accusative | samuccitīkṛtām | samuccitīkṛte | samuccitīkṛtāḥ |
Instrumental | samuccitīkṛtayā | samuccitīkṛtābhyām | samuccitīkṛtābhiḥ |
Dative | samuccitīkṛtāyai | samuccitīkṛtābhyām | samuccitīkṛtābhyaḥ |
Ablative | samuccitīkṛtāyāḥ | samuccitīkṛtābhyām | samuccitīkṛtābhyaḥ |
Genitive | samuccitīkṛtāyāḥ | samuccitīkṛtayoḥ | samuccitīkṛtānām |
Locative | samuccitīkṛtāyām | samuccitīkṛtayoḥ | samuccitīkṛtāsu |