Declension table of ?samucchritabhujā

Deva

FeminineSingularDualPlural
Nominativesamucchritabhujā samucchritabhuje samucchritabhujāḥ
Vocativesamucchritabhuje samucchritabhuje samucchritabhujāḥ
Accusativesamucchritabhujām samucchritabhuje samucchritabhujāḥ
Instrumentalsamucchritabhujayā samucchritabhujābhyām samucchritabhujābhiḥ
Dativesamucchritabhujāyai samucchritabhujābhyām samucchritabhujābhyaḥ
Ablativesamucchritabhujāyāḥ samucchritabhujābhyām samucchritabhujābhyaḥ
Genitivesamucchritabhujāyāḥ samucchritabhujayoḥ samucchritabhujānām
Locativesamucchritabhujāyām samucchritabhujayoḥ samucchritabhujāsu

Adverb -samucchritabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria