Declension table of ?samucchritabhujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samucchritabhujā | samucchritabhuje | samucchritabhujāḥ |
Vocative | samucchritabhuje | samucchritabhuje | samucchritabhujāḥ |
Accusative | samucchritabhujām | samucchritabhuje | samucchritabhujāḥ |
Instrumental | samucchritabhujayā | samucchritabhujābhyām | samucchritabhujābhiḥ |
Dative | samucchritabhujāyai | samucchritabhujābhyām | samucchritabhujābhyaḥ |
Ablative | samucchritabhujāyāḥ | samucchritabhujābhyām | samucchritabhujābhyaḥ |
Genitive | samucchritabhujāyāḥ | samucchritabhujayoḥ | samucchritabhujānām |
Locative | samucchritabhujāyām | samucchritabhujayoḥ | samucchritabhujāsu |