Declension table of ?sampraviddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraviddhā | sampraviddhe | sampraviddhāḥ |
Vocative | sampraviddhe | sampraviddhe | sampraviddhāḥ |
Accusative | sampraviddhām | sampraviddhe | sampraviddhāḥ |
Instrumental | sampraviddhayā | sampraviddhābhyām | sampraviddhābhiḥ |
Dative | sampraviddhāyai | sampraviddhābhyām | sampraviddhābhyaḥ |
Ablative | sampraviddhāyāḥ | sampraviddhābhyām | sampraviddhābhyaḥ |
Genitive | sampraviddhāyāḥ | sampraviddhayoḥ | sampraviddhānām |
Locative | sampraviddhāyām | sampraviddhayoḥ | sampraviddhāsu |