Declension table of ?sampraduṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraduṣṭā | sampraduṣṭe | sampraduṣṭāḥ |
Vocative | sampraduṣṭe | sampraduṣṭe | sampraduṣṭāḥ |
Accusative | sampraduṣṭām | sampraduṣṭe | sampraduṣṭāḥ |
Instrumental | sampraduṣṭayā | sampraduṣṭābhyām | sampraduṣṭābhiḥ |
Dative | sampraduṣṭāyai | sampraduṣṭābhyām | sampraduṣṭābhyaḥ |
Ablative | sampraduṣṭāyāḥ | sampraduṣṭābhyām | sampraduṣṭābhyaḥ |
Genitive | sampraduṣṭāyāḥ | sampraduṣṭayoḥ | sampraduṣṭānām |
Locative | sampraduṣṭāyām | sampraduṣṭayoḥ | sampraduṣṭāsu |