Declension table of ?sampatsantānacandrikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampatsantānacandrikā | sampatsantānacandrike | sampatsantānacandrikāḥ |
Vocative | sampatsantānacandrike | sampatsantānacandrike | sampatsantānacandrikāḥ |
Accusative | sampatsantānacandrikām | sampatsantānacandrike | sampatsantānacandrikāḥ |
Instrumental | sampatsantānacandrikayā | sampatsantānacandrikābhyām | sampatsantānacandrikābhiḥ |
Dative | sampatsantānacandrikāyai | sampatsantānacandrikābhyām | sampatsantānacandrikābhyaḥ |
Ablative | sampatsantānacandrikāyāḥ | sampatsantānacandrikābhyām | sampatsantānacandrikābhyaḥ |
Genitive | sampatsantānacandrikāyāḥ | sampatsantānacandrikayoḥ | sampatsantānacandrikāṇām |
Locative | sampatsantānacandrikāyām | sampatsantānacandrikayoḥ | sampatsantānacandrikāsu |