Declension table of ?sampatsantānacandrikā

Deva

FeminineSingularDualPlural
Nominativesampatsantānacandrikā sampatsantānacandrike sampatsantānacandrikāḥ
Vocativesampatsantānacandrike sampatsantānacandrike sampatsantānacandrikāḥ
Accusativesampatsantānacandrikām sampatsantānacandrike sampatsantānacandrikāḥ
Instrumentalsampatsantānacandrikayā sampatsantānacandrikābhyām sampatsantānacandrikābhiḥ
Dativesampatsantānacandrikāyai sampatsantānacandrikābhyām sampatsantānacandrikābhyaḥ
Ablativesampatsantānacandrikāyāḥ sampatsantānacandrikābhyām sampatsantānacandrikābhyaḥ
Genitivesampatsantānacandrikāyāḥ sampatsantānacandrikayoḥ sampatsantānacandrikāṇām
Locativesampatsantānacandrikāyām sampatsantānacandrikayoḥ sampatsantānacandrikāsu

Adverb -sampatsantānacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria