Declension table of ?samidvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samidvatā | samidvate | samidvatāḥ |
Vocative | samidvate | samidvate | samidvatāḥ |
Accusative | samidvatām | samidvate | samidvatāḥ |
Instrumental | samidvatayā | samidvatābhyām | samidvatābhiḥ |
Dative | samidvatāyai | samidvatābhyām | samidvatābhyaḥ |
Ablative | samidvatāyāḥ | samidvatābhyām | samidvatābhyaḥ |
Genitive | samidvatāyāḥ | samidvatayoḥ | samidvatānām |
Locative | samidvatāyām | samidvatayoḥ | samidvatāsu |