Declension table of ?sadhrīcīnā

Deva

FeminineSingularDualPlural
Nominativesadhrīcīnā sadhrīcīne sadhrīcīnāḥ
Vocativesadhrīcīne sadhrīcīne sadhrīcīnāḥ
Accusativesadhrīcīnām sadhrīcīne sadhrīcīnāḥ
Instrumentalsadhrīcīnayā sadhrīcīnābhyām sadhrīcīnābhiḥ
Dativesadhrīcīnāyai sadhrīcīnābhyām sadhrīcīnābhyaḥ
Ablativesadhrīcīnāyāḥ sadhrīcīnābhyām sadhrīcīnābhyaḥ
Genitivesadhrīcīnāyāḥ sadhrīcīnayoḥ sadhrīcīnānām
Locativesadhrīcīnāyām sadhrīcīnayoḥ sadhrīcīnāsu

Adverb -sadhrīcīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria