Declension table of ?sadāvṛdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sadāvṛdhā | sadāvṛdhe | sadāvṛdhāḥ |
Vocative | sadāvṛdhe | sadāvṛdhe | sadāvṛdhāḥ |
Accusative | sadāvṛdhām | sadāvṛdhe | sadāvṛdhāḥ |
Instrumental | sadāvṛdhayā | sadāvṛdhābhyām | sadāvṛdhābhiḥ |
Dative | sadāvṛdhāyai | sadāvṛdhābhyām | sadāvṛdhābhyaḥ |
Ablative | sadāvṛdhāyāḥ | sadāvṛdhābhyām | sadāvṛdhābhyaḥ |
Genitive | sadāvṛdhāyāḥ | sadāvṛdhayoḥ | sadāvṛdhānām |
Locative | sadāvṛdhāyām | sadāvṛdhayoḥ | sadāvṛdhāsu |