Declension table of ?saṃsravabhāgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃsravabhāgā | saṃsravabhāge | saṃsravabhāgāḥ |
Vocative | saṃsravabhāge | saṃsravabhāge | saṃsravabhāgāḥ |
Accusative | saṃsravabhāgām | saṃsravabhāge | saṃsravabhāgāḥ |
Instrumental | saṃsravabhāgayā | saṃsravabhāgābhyām | saṃsravabhāgābhiḥ |
Dative | saṃsravabhāgāyai | saṃsravabhāgābhyām | saṃsravabhāgābhyaḥ |
Ablative | saṃsravabhāgāyāḥ | saṃsravabhāgābhyām | saṃsravabhāgābhyaḥ |
Genitive | saṃsravabhāgāyāḥ | saṃsravabhāgayoḥ | saṃsravabhāgāṇām |
Locative | saṃsravabhāgāyām | saṃsravabhāgayoḥ | saṃsravabhāgāsu |