Declension table of ?saṃsphuṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃsphuṭā | saṃsphuṭe | saṃsphuṭāḥ |
Vocative | saṃsphuṭe | saṃsphuṭe | saṃsphuṭāḥ |
Accusative | saṃsphuṭām | saṃsphuṭe | saṃsphuṭāḥ |
Instrumental | saṃsphuṭayā | saṃsphuṭābhyām | saṃsphuṭābhiḥ |
Dative | saṃsphuṭāyai | saṃsphuṭābhyām | saṃsphuṭābhyaḥ |
Ablative | saṃsphuṭāyāḥ | saṃsphuṭābhyām | saṃsphuṭābhyaḥ |
Genitive | saṃsphuṭāyāḥ | saṃsphuṭayoḥ | saṃsphuṭānām |
Locative | saṃsphuṭāyām | saṃsphuṭayoḥ | saṃsphuṭāsu |