Declension table of ?sañjñībhūtakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjñībhūtakā | sañjñībhūtake | sañjñībhūtakāḥ |
Vocative | sañjñībhūtake | sañjñībhūtake | sañjñībhūtakāḥ |
Accusative | sañjñībhūtakām | sañjñībhūtake | sañjñībhūtakāḥ |
Instrumental | sañjñībhūtakayā | sañjñībhūtakābhyām | sañjñībhūtakābhiḥ |
Dative | sañjñībhūtakāyai | sañjñībhūtakābhyām | sañjñībhūtakābhyaḥ |
Ablative | sañjñībhūtakāyāḥ | sañjñībhūtakābhyām | sañjñībhūtakābhyaḥ |
Genitive | sañjñībhūtakāyāḥ | sañjñībhūtakayoḥ | sañjñībhūtakānām |
Locative | sañjñībhūtakāyām | sañjñībhūtakayoḥ | sañjñībhūtakāsu |