Declension table of ?sañjuṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjuṣṭā | sañjuṣṭe | sañjuṣṭāḥ |
Vocative | sañjuṣṭe | sañjuṣṭe | sañjuṣṭāḥ |
Accusative | sañjuṣṭām | sañjuṣṭe | sañjuṣṭāḥ |
Instrumental | sañjuṣṭayā | sañjuṣṭābhyām | sañjuṣṭābhiḥ |
Dative | sañjuṣṭāyai | sañjuṣṭābhyām | sañjuṣṭābhyaḥ |
Ablative | sañjuṣṭāyāḥ | sañjuṣṭābhyām | sañjuṣṭābhyaḥ |
Genitive | sañjuṣṭāyāḥ | sañjuṣṭayoḥ | sañjuṣṭānām |
Locative | sañjuṣṭāyām | sañjuṣṭayoḥ | sañjuṣṭāsu |