Declension table of ?saṃhrīṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhrīṇā | saṃhrīṇe | saṃhrīṇāḥ |
Vocative | saṃhrīṇe | saṃhrīṇe | saṃhrīṇāḥ |
Accusative | saṃhrīṇām | saṃhrīṇe | saṃhrīṇāḥ |
Instrumental | saṃhrīṇayā | saṃhrīṇābhyām | saṃhrīṇābhiḥ |
Dative | saṃhrīṇāyai | saṃhrīṇābhyām | saṃhrīṇābhyaḥ |
Ablative | saṃhrīṇāyāḥ | saṃhrīṇābhyām | saṃhrīṇābhyaḥ |
Genitive | saṃhrīṇāyāḥ | saṃhrīṇayoḥ | saṃhrīṇānām |
Locative | saṃhrīṇāyām | saṃhrīṇayoḥ | saṃhrīṇāsu |