Declension table of ?saṃhatahastāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhatahastā | saṃhatahaste | saṃhatahastāḥ |
Vocative | saṃhatahaste | saṃhatahaste | saṃhatahastāḥ |
Accusative | saṃhatahastām | saṃhatahaste | saṃhatahastāḥ |
Instrumental | saṃhatahastayā | saṃhatahastābhyām | saṃhatahastābhiḥ |
Dative | saṃhatahastāyai | saṃhatahastābhyām | saṃhatahastābhyaḥ |
Ablative | saṃhatahastāyāḥ | saṃhatahastābhyām | saṃhatahastābhyaḥ |
Genitive | saṃhatahastāyāḥ | saṃhatahastayoḥ | saṃhatahastānām |
Locative | saṃhatahastāyām | saṃhatahastayoḥ | saṃhatahastāsu |