Declension table of ?saṅghaṭṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṅghaṭṭā | saṅghaṭṭe | saṅghaṭṭāḥ |
Vocative | saṅghaṭṭe | saṅghaṭṭe | saṅghaṭṭāḥ |
Accusative | saṅghaṭṭām | saṅghaṭṭe | saṅghaṭṭāḥ |
Instrumental | saṅghaṭṭayā | saṅghaṭṭābhyām | saṅghaṭṭābhiḥ |
Dative | saṅghaṭṭāyai | saṅghaṭṭābhyām | saṅghaṭṭābhyaḥ |
Ablative | saṅghaṭṭāyāḥ | saṅghaṭṭābhyām | saṅghaṭṭābhyaḥ |
Genitive | saṅghaṭṭāyāḥ | saṅghaṭṭayoḥ | saṅghaṭṭānām |
Locative | saṅghaṭṭāyām | saṅghaṭṭayoḥ | saṅghaṭṭāsu |