Declension table of ?rūḍhaparicchadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rūḍhaparicchadā | rūḍhaparicchade | rūḍhaparicchadāḥ |
Vocative | rūḍhaparicchade | rūḍhaparicchade | rūḍhaparicchadāḥ |
Accusative | rūḍhaparicchadām | rūḍhaparicchade | rūḍhaparicchadāḥ |
Instrumental | rūḍhaparicchadayā | rūḍhaparicchadābhyām | rūḍhaparicchadābhiḥ |
Dative | rūḍhaparicchadāyai | rūḍhaparicchadābhyām | rūḍhaparicchadābhyaḥ |
Ablative | rūḍhaparicchadāyāḥ | rūḍhaparicchadābhyām | rūḍhaparicchadābhyaḥ |
Genitive | rūḍhaparicchadāyāḥ | rūḍhaparicchadayoḥ | rūḍhaparicchadānām |
Locative | rūḍhaparicchadāyām | rūḍhaparicchadayoḥ | rūḍhaparicchadāsu |