Declension table of ?rūḍhagranthi_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rūḍhagranthi_ā | rūḍhagranthi_e | rūḍhagranthi_āḥ |
Vocative | rūḍhagranthi_e | rūḍhagranthi_e | rūḍhagranthi_āḥ |
Accusative | rūḍhagranthi_ām | rūḍhagranthi_e | rūḍhagranthi_āḥ |
Instrumental | rūḍhagranthi_ayā | rūḍhagranthi_ābhyām | rūḍhagranthi_ābhiḥ |
Dative | rūḍhagranthi_āyai | rūḍhagranthi_ābhyām | rūḍhagranthi_ābhyaḥ |
Ablative | rūḍhagranthi_āyāḥ | rūḍhagranthi_ābhyām | rūḍhagranthi_ābhyaḥ |
Genitive | rūḍhagranthi_āyāḥ | rūḍhagranthi_ayoḥ | rūḍhagranthi_ānām |
Locative | rūḍhagranthi_āyām | rūḍhagranthi_ayoḥ | rūḍhagranthi_āsu |