Declension table of ?rudhiratāmrākṣī

Deva

FeminineSingularDualPlural
Nominativerudhiratāmrākṣī rudhiratāmrākṣyau rudhiratāmrākṣyaḥ
Vocativerudhiratāmrākṣi rudhiratāmrākṣyau rudhiratāmrākṣyaḥ
Accusativerudhiratāmrākṣīm rudhiratāmrākṣyau rudhiratāmrākṣīḥ
Instrumentalrudhiratāmrākṣyā rudhiratāmrākṣībhyām rudhiratāmrākṣībhiḥ
Dativerudhiratāmrākṣyai rudhiratāmrākṣībhyām rudhiratāmrākṣībhyaḥ
Ablativerudhiratāmrākṣyāḥ rudhiratāmrākṣībhyām rudhiratāmrākṣībhyaḥ
Genitiverudhiratāmrākṣyāḥ rudhiratāmrākṣyoḥ rudhiratāmrākṣīṇām
Locativerudhiratāmrākṣyām rudhiratāmrākṣyoḥ rudhiratāmrākṣīṣu

Compound rudhiratāmrākṣi - rudhiratāmrākṣī -

Adverb -rudhiratāmrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria