Declension table of ?roṣabhājāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | roṣabhājā | roṣabhāje | roṣabhājāḥ |
Vocative | roṣabhāje | roṣabhāje | roṣabhājāḥ |
Accusative | roṣabhājām | roṣabhāje | roṣabhājāḥ |
Instrumental | roṣabhājayā | roṣabhājābhyām | roṣabhājābhiḥ |
Dative | roṣabhājāyai | roṣabhājābhyām | roṣabhājābhyaḥ |
Ablative | roṣabhājāyāḥ | roṣabhājābhyām | roṣabhājābhyaḥ |
Genitive | roṣabhājāyāḥ | roṣabhājayoḥ | roṣabhājānām |
Locative | roṣabhājāyām | roṣabhājayoḥ | roṣabhājāsu |