Declension table of ?rerihāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rerihāṇā | rerihāṇe | rerihāṇāḥ |
Vocative | rerihāṇe | rerihāṇe | rerihāṇāḥ |
Accusative | rerihāṇām | rerihāṇe | rerihāṇāḥ |
Instrumental | rerihāṇayā | rerihāṇābhyām | rerihāṇābhiḥ |
Dative | rerihāṇāyai | rerihāṇābhyām | rerihāṇābhyaḥ |
Ablative | rerihāṇāyāḥ | rerihāṇābhyām | rerihāṇābhyaḥ |
Genitive | rerihāṇāyāḥ | rerihāṇayoḥ | rerihāṇānām |
Locative | rerihāṇāyām | rerihāṇayoḥ | rerihāṇāsu |