Declension table of ?rekhāpratītiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rekhāpratītiḥ | rekhāpratītī | rekhāpratītayaḥ |
Vocative | rekhāpratīte | rekhāpratītī | rekhāpratītayaḥ |
Accusative | rekhāpratītim | rekhāpratītī | rekhāpratītīḥ |
Instrumental | rekhāpratītyā | rekhāpratītibhyām | rekhāpratītibhiḥ |
Dative | rekhāpratītyai rekhāpratītaye | rekhāpratītibhyām | rekhāpratītibhyaḥ |
Ablative | rekhāpratītyāḥ rekhāpratīteḥ | rekhāpratītibhyām | rekhāpratītibhyaḥ |
Genitive | rekhāpratītyāḥ rekhāpratīteḥ | rekhāpratītyoḥ | rekhāpratītīnām |
Locative | rekhāpratītyām rekhāpratītau | rekhāpratītyoḥ | rekhāpratītiṣu |