Declension table of ?rativardhanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rativardhanā | rativardhane | rativardhanāḥ |
Vocative | rativardhane | rativardhane | rativardhanāḥ |
Accusative | rativardhanām | rativardhane | rativardhanāḥ |
Instrumental | rativardhanayā | rativardhanābhyām | rativardhanābhiḥ |
Dative | rativardhanāyai | rativardhanābhyām | rativardhanābhyaḥ |
Ablative | rativardhanāyāḥ | rativardhanābhyām | rativardhanābhyaḥ |
Genitive | rativardhanāyāḥ | rativardhanayoḥ | rativardhanānām |
Locative | rativardhanāyām | rativardhanayoḥ | rativardhanāsu |