Declension table of ?rasābhivyañjanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rasābhivyañjanā | rasābhivyañjane | rasābhivyañjanāḥ |
Vocative | rasābhivyañjane | rasābhivyañjane | rasābhivyañjanāḥ |
Accusative | rasābhivyañjanām | rasābhivyañjane | rasābhivyañjanāḥ |
Instrumental | rasābhivyañjanayā | rasābhivyañjanābhyām | rasābhivyañjanābhiḥ |
Dative | rasābhivyañjanāyai | rasābhivyañjanābhyām | rasābhivyañjanābhyaḥ |
Ablative | rasābhivyañjanāyāḥ | rasābhivyañjanābhyām | rasābhivyañjanābhyaḥ |
Genitive | rasābhivyañjanāyāḥ | rasābhivyañjanayoḥ | rasābhivyañjanānām |
Locative | rasābhivyañjanāyām | rasābhivyañjanayoḥ | rasābhivyañjanāsu |