Declension table of ?raktapaṭavratavāhinī

Deva

FeminineSingularDualPlural
Nominativeraktapaṭavratavāhinī raktapaṭavratavāhinyau raktapaṭavratavāhinyaḥ
Vocativeraktapaṭavratavāhini raktapaṭavratavāhinyau raktapaṭavratavāhinyaḥ
Accusativeraktapaṭavratavāhinīm raktapaṭavratavāhinyau raktapaṭavratavāhinīḥ
Instrumentalraktapaṭavratavāhinyā raktapaṭavratavāhinībhyām raktapaṭavratavāhinībhiḥ
Dativeraktapaṭavratavāhinyai raktapaṭavratavāhinībhyām raktapaṭavratavāhinībhyaḥ
Ablativeraktapaṭavratavāhinyāḥ raktapaṭavratavāhinībhyām raktapaṭavratavāhinībhyaḥ
Genitiveraktapaṭavratavāhinyāḥ raktapaṭavratavāhinyoḥ raktapaṭavratavāhinīnām
Locativeraktapaṭavratavāhinyām raktapaṭavratavāhinyoḥ raktapaṭavratavāhinīṣu

Compound raktapaṭavratavāhini - raktapaṭavratavāhinī -

Adverb -raktapaṭavratavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria