Declension table of ?raktākṣatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raktākṣatā | raktākṣate | raktākṣatāḥ |
Vocative | raktākṣate | raktākṣate | raktākṣatāḥ |
Accusative | raktākṣatām | raktākṣate | raktākṣatāḥ |
Instrumental | raktākṣatayā | raktākṣatābhyām | raktākṣatābhiḥ |
Dative | raktākṣatāyai | raktākṣatābhyām | raktākṣatābhyaḥ |
Ablative | raktākṣatāyāḥ | raktākṣatābhyām | raktākṣatābhyaḥ |
Genitive | raktākṣatāyāḥ | raktākṣatayoḥ | raktākṣatānām |
Locative | raktākṣatāyām | raktākṣatayoḥ | raktākṣatāsu |