Declension table of ?rakṣitakā

Deva

FeminineSingularDualPlural
Nominativerakṣitakā rakṣitake rakṣitakāḥ
Vocativerakṣitake rakṣitake rakṣitakāḥ
Accusativerakṣitakām rakṣitake rakṣitakāḥ
Instrumentalrakṣitakayā rakṣitakābhyām rakṣitakābhiḥ
Dativerakṣitakāyai rakṣitakābhyām rakṣitakābhyaḥ
Ablativerakṣitakāyāḥ rakṣitakābhyām rakṣitakābhyaḥ
Genitiverakṣitakāyāḥ rakṣitakayoḥ rakṣitakānām
Locativerakṣitakāyām rakṣitakayoḥ rakṣitakāsu

Adverb -rakṣitakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria