Declension table of ?rakṣitakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rakṣitakā | rakṣitake | rakṣitakāḥ |
Vocative | rakṣitake | rakṣitake | rakṣitakāḥ |
Accusative | rakṣitakām | rakṣitake | rakṣitakāḥ |
Instrumental | rakṣitakayā | rakṣitakābhyām | rakṣitakābhiḥ |
Dative | rakṣitakāyai | rakṣitakābhyām | rakṣitakābhyaḥ |
Ablative | rakṣitakāyāḥ | rakṣitakābhyām | rakṣitakābhyaḥ |
Genitive | rakṣitakāyāḥ | rakṣitakayoḥ | rakṣitakānām |
Locative | rakṣitakāyām | rakṣitakayoḥ | rakṣitakāsu |