Declension table of ?raṅgavallikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṅgavallikā | raṅgavallike | raṅgavallikāḥ |
Vocative | raṅgavallike | raṅgavallike | raṅgavallikāḥ |
Accusative | raṅgavallikām | raṅgavallike | raṅgavallikāḥ |
Instrumental | raṅgavallikayā | raṅgavallikābhyām | raṅgavallikābhiḥ |
Dative | raṅgavallikāyai | raṅgavallikābhyām | raṅgavallikābhyaḥ |
Ablative | raṅgavallikāyāḥ | raṅgavallikābhyām | raṅgavallikābhyaḥ |
Genitive | raṅgavallikāyāḥ | raṅgavallikayoḥ | raṅgavallikānām |
Locative | raṅgavallikāyām | raṅgavallikayoḥ | raṅgavallikāsu |