Declension table of ?rāśīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāśīkṛtā | rāśīkṛte | rāśīkṛtāḥ |
Vocative | rāśīkṛte | rāśīkṛte | rāśīkṛtāḥ |
Accusative | rāśīkṛtām | rāśīkṛte | rāśīkṛtāḥ |
Instrumental | rāśīkṛtayā | rāśīkṛtābhyām | rāśīkṛtābhiḥ |
Dative | rāśīkṛtāyai | rāśīkṛtābhyām | rāśīkṛtābhyaḥ |
Ablative | rāśīkṛtāyāḥ | rāśīkṛtābhyām | rāśīkṛtābhyaḥ |
Genitive | rāśīkṛtāyāḥ | rāśīkṛtayoḥ | rāśīkṛtānām |
Locative | rāśīkṛtāyām | rāśīkṛtayoḥ | rāśīkṛtāsu |