Declension table of ?rāyaspoṣadāvanā

Deva

FeminineSingularDualPlural
Nominativerāyaspoṣadāvanā rāyaspoṣadāvane rāyaspoṣadāvanāḥ
Vocativerāyaspoṣadāvane rāyaspoṣadāvane rāyaspoṣadāvanāḥ
Accusativerāyaspoṣadāvanām rāyaspoṣadāvane rāyaspoṣadāvanāḥ
Instrumentalrāyaspoṣadāvanayā rāyaspoṣadāvanābhyām rāyaspoṣadāvanābhiḥ
Dativerāyaspoṣadāvanāyai rāyaspoṣadāvanābhyām rāyaspoṣadāvanābhyaḥ
Ablativerāyaspoṣadāvanāyāḥ rāyaspoṣadāvanābhyām rāyaspoṣadāvanābhyaḥ
Genitiverāyaspoṣadāvanāyāḥ rāyaspoṣadāvanayoḥ rāyaspoṣadāvanānām
Locativerāyaspoṣadāvanāyām rāyaspoṣadāvanayoḥ rāyaspoṣadāvanāsu

Adverb -rāyaspoṣadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria