Declension table of ?rāyaspoṣadāvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāyaspoṣadāvanā | rāyaspoṣadāvane | rāyaspoṣadāvanāḥ |
Vocative | rāyaspoṣadāvane | rāyaspoṣadāvane | rāyaspoṣadāvanāḥ |
Accusative | rāyaspoṣadāvanām | rāyaspoṣadāvane | rāyaspoṣadāvanāḥ |
Instrumental | rāyaspoṣadāvanayā | rāyaspoṣadāvanābhyām | rāyaspoṣadāvanābhiḥ |
Dative | rāyaspoṣadāvanāyai | rāyaspoṣadāvanābhyām | rāyaspoṣadāvanābhyaḥ |
Ablative | rāyaspoṣadāvanāyāḥ | rāyaspoṣadāvanābhyām | rāyaspoṣadāvanābhyaḥ |
Genitive | rāyaspoṣadāvanāyāḥ | rāyaspoṣadāvanayoḥ | rāyaspoṣadāvanānām |
Locative | rāyaspoṣadāvanāyām | rāyaspoṣadāvanayoḥ | rāyaspoṣadāvanāsu |