Declension table of ?rāmacandrajyotsnā

Deva

FeminineSingularDualPlural
Nominativerāmacandrajyotsnā rāmacandrajyotsne rāmacandrajyotsnāḥ
Vocativerāmacandrajyotsne rāmacandrajyotsne rāmacandrajyotsnāḥ
Accusativerāmacandrajyotsnām rāmacandrajyotsne rāmacandrajyotsnāḥ
Instrumentalrāmacandrajyotsnayā rāmacandrajyotsnābhyām rāmacandrajyotsnābhiḥ
Dativerāmacandrajyotsnāyai rāmacandrajyotsnābhyām rāmacandrajyotsnābhyaḥ
Ablativerāmacandrajyotsnāyāḥ rāmacandrajyotsnābhyām rāmacandrajyotsnābhyaḥ
Genitiverāmacandrajyotsnāyāḥ rāmacandrajyotsnayoḥ rāmacandrajyotsnānām
Locativerāmacandrajyotsnāyām rāmacandrajyotsnayoḥ rāmacandrajyotsnāsu

Adverb -rāmacandrajyotsnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria