Declension table of ?rākṣoghnīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rākṣoghnī | rākṣoghnyau | rākṣoghnyaḥ |
Vocative | rākṣoghni | rākṣoghnyau | rākṣoghnyaḥ |
Accusative | rākṣoghnīm | rākṣoghnyau | rākṣoghnīḥ |
Instrumental | rākṣoghnyā | rākṣoghnībhyām | rākṣoghnībhiḥ |
Dative | rākṣoghnyai | rākṣoghnībhyām | rākṣoghnībhyaḥ |
Ablative | rākṣoghnyāḥ | rākṣoghnībhyām | rākṣoghnībhyaḥ |
Genitive | rākṣoghnyāḥ | rākṣoghnyoḥ | rākṣoghnīnām |
Locative | rākṣoghnyām | rākṣoghnyoḥ | rākṣoghnīṣu |